Sattvārādhanagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सत्त्वाराधनगाथा

sattvārādhanagāthā


ārya nāgārjunakṛtā


sattvārthameva mayi tiṣṭhati sattvaśraddhā

nānyatra sā, hyahamaho'dhigṛhītasattvaḥ |

caryā'dhamā karuṇayā rahitā bhaved yā

saṃbhāvyate karuṇayaiva prahāṇamasyāḥ ||1 ||



sattveṣu yasya nitarāṃ karuṇāpravṛtti-

rārādhakaḥ sa mama śāsanamarmavettā |

śīlaṃ śrutiśca karuṇā ca sudhośca yasya

nityaṃ sa eva sugatārcanakṛnnigadyate || 2 ||



kalyāṇakāramadhikṛtya gato'smi siddhiṃ

sattvārthameva tanumeṣa samudvahāmi |

naivaṃ kriyeta yadi sattvahitaṃ mayā ced

vyarthaṃ karomi tanupoṣaṇamannapānaiḥ || 3 ||



sattvān hinasti manasāpi hi yaḥ sa kasmān-

māmeva saṃśrayati yo mayi nirvyapekṣaḥ |

pūjā tu sā bhavati sattvahitekṣaṇāpi

pūjyasya yā manasi tuṣṭimupādadāti || 4 ||



hiṃsātmikā paraviheṭhanasambhavā vā

pūjā na pūjyamanugacchati saṃskṛtāpi |

dārāḥ sutāśca vibhavaśca mahattva (cca) rājyaṃ

māṃsaṃ ca śoṇitavase nayate śarīram || 5 ||



yeṣāṃ priyatvamadhikṛtya mayojjhitaṃ yat

yastān viheṭhayati tena viheṭhito'ham |

sattvopakāraparamā hi mamāgrapūjā

sattvāpakāraparayā ca parābhavaḥ syāt || 6 ||



sattvān prāpya mayā kṛtāni kuśalānyārādhitāstāyinaḥ

prāptāḥ pāramitāśca sattvasamiterevārthamātiṣṭhatā |

sattvārthena samudyatena manasā mārasya bhagnaṃ balaṃ

sattvaireva tathā tathā viracitaṃ yenāsmi buddhaḥ kṛtaḥ || 7 ||



kasmin vastuni siddhyatāmiha kṛpā maitrī ca kvālambatāṃ

kvopekṣāmuditādivastuviṣayaḥ kasmin vimokṣādayaḥ |

kasyārthe karuṇāpareṇa manasaḥ kṣāntiściraṃ bhāvitā

na syurjanmani janma(ni) priyavidhau mitraṃ yadi prāṇinaḥ || 8 ||



sattvā eva gajādibhāvagatayo dattā mayā'nekaśaḥ

sattvā eva ca pātratāmupagataṃ deyaṃ mayā grāhitāḥ |

sattvaireva vicitrabhāvagamanādasmatkṛpā vardhitā

sattvāneva na pālayāmi yadi cet kasyārthamarthaḥ kṛtaḥ || 9 ||



saṃsāre vyasanābhighātabahule na syuryadi prāṇino

janmāvartaviḍambanena yamalokaṃ prāpya sātmīkṛtāḥ |

saṃsārāttaraṇaṃ ca saugatamidaṃ mahātmyamatyadbhutaṃ

kasyārthena samīhitaṃ yadi na me sattvā bhaveyuḥ priyāḥ || 10 ||



yāvaccedaṃ jvalati jagataḥ śāsanaṃ śāsanaṃ me

tāvat stheyaṃ parahitaparairātmavadbhirbhavadbhiḥ |

śrutvā śrutvā mama viracitaṃ sattvahetorakhinnaiḥ

khedaḥ kāryo na ca tanumimaṃ muktasāraṃ bhavadbhiḥ || 11 ||



samyaksambuddhabhāṣitā sattvārādhanagāthā samāptā |